| Singular | Dual | Plural |
Nominative |
शुभंय्वीः
śubhaṁyvīḥ
|
शुभंय्व्यौ
śubhaṁyvyau
|
शुभंय्व्यः
śubhaṁyvyaḥ
|
Vocative |
शुभंय्वीः
śubhaṁyvīḥ
|
शुभंय्व्यौ
śubhaṁyvyau
|
शुभंय्व्यः
śubhaṁyvyaḥ
|
Accusative |
शुभंय्व्यम्
śubhaṁyvyam
|
शुभंय्व्यौ
śubhaṁyvyau
|
शुभंय्व्यः
śubhaṁyvyaḥ
|
Instrumental |
शुभंय्व्या
śubhaṁyvyā
|
शुभंय्वीभ्याम्
śubhaṁyvībhyām
|
शुभंय्वीभिः
śubhaṁyvībhiḥ
|
Dative |
शुभंय्व्ये
śubhaṁyvye
|
शुभंय्वीभ्याम्
śubhaṁyvībhyām
|
शुभंय्वीभ्यः
śubhaṁyvībhyaḥ
|
Ablative |
शुभंय्व्यः
śubhaṁyvyaḥ
|
शुभंय्वीभ्याम्
śubhaṁyvībhyām
|
शुभंय्वीभ्यः
śubhaṁyvībhyaḥ
|
Genitive |
शुभंय्व्यः
śubhaṁyvyaḥ
|
शुभंय्व्योः
śubhaṁyvyoḥ
|
शुभंय्व्याम्
śubhaṁyvyām
|
Locative |
शुभंय्व्यि
śubhaṁyvyi
|
शुभंय्व्योः
śubhaṁyvyoḥ
|
शुभंय्वीषु
śubhaṁyvīṣu
|