Ferramentas de sânscrito

Declinação do sânscrito


Declinação de शुभंय्वी śubhaṁyvī, f.

Referência(s) (em inglês): Müller p. 98, §221 - .
SingularDualPlural
Nominativo शुभंय्वीः śubhaṁyvīḥ
शुभंय्व्यौ śubhaṁyvyau
शुभंय्व्यः śubhaṁyvyaḥ
Vocativo शुभंय्वीः śubhaṁyvīḥ
शुभंय्व्यौ śubhaṁyvyau
शुभंय्व्यः śubhaṁyvyaḥ
Acusativo शुभंय्व्यम् śubhaṁyvyam
शुभंय्व्यौ śubhaṁyvyau
शुभंय्व्यः śubhaṁyvyaḥ
Instrumental शुभंय्व्या śubhaṁyvyā
शुभंय्वीभ्याम् śubhaṁyvībhyām
शुभंय्वीभिः śubhaṁyvībhiḥ
Dativo शुभंय्व्ये śubhaṁyvye
शुभंय्वीभ्याम् śubhaṁyvībhyām
शुभंय्वीभ्यः śubhaṁyvībhyaḥ
Ablativo शुभंय्व्यः śubhaṁyvyaḥ
शुभंय्वीभ्याम् śubhaṁyvībhyām
शुभंय्वीभ्यः śubhaṁyvībhyaḥ
Genitivo शुभंय्व्यः śubhaṁyvyaḥ
शुभंय्व्योः śubhaṁyvyoḥ
शुभंय्व्याम् śubhaṁyvyām
Locativo शुभंय्व्यि śubhaṁyvyi
शुभंय्व्योः śubhaṁyvyoḥ
शुभंय्वीषु śubhaṁyvīṣu