| Singular | Dual | Plural |
Nominativo |
शुभंय्वीः
śubhaṁyvīḥ
|
शुभंय्व्यौ
śubhaṁyvyau
|
शुभंय्व्यः
śubhaṁyvyaḥ
|
Vocativo |
शुभंय्वीः
śubhaṁyvīḥ
|
शुभंय्व्यौ
śubhaṁyvyau
|
शुभंय्व्यः
śubhaṁyvyaḥ
|
Acusativo |
शुभंय्व्यम्
śubhaṁyvyam
|
शुभंय्व्यौ
śubhaṁyvyau
|
शुभंय्व्यः
śubhaṁyvyaḥ
|
Instrumental |
शुभंय्व्या
śubhaṁyvyā
|
शुभंय्वीभ्याम्
śubhaṁyvībhyām
|
शुभंय्वीभिः
śubhaṁyvībhiḥ
|
Dativo |
शुभंय्व्ये
śubhaṁyvye
|
शुभंय्वीभ्याम्
śubhaṁyvībhyām
|
शुभंय्वीभ्यः
śubhaṁyvībhyaḥ
|
Ablativo |
शुभंय्व्यः
śubhaṁyvyaḥ
|
शुभंय्वीभ्याम्
śubhaṁyvībhyām
|
शुभंय्वीभ्यः
śubhaṁyvībhyaḥ
|
Genitivo |
शुभंय्व्यः
śubhaṁyvyaḥ
|
शुभंय्व्योः
śubhaṁyvyoḥ
|
शुभंय्व्याम्
śubhaṁyvyām
|
Locativo |
शुभंय्व्यि
śubhaṁyvyi
|
शुभंय्व्योः
śubhaṁyvyoḥ
|
शुभंय्वीषु
śubhaṁyvīṣu
|