Sanskrit tools

Sanskrit declension


Declension of शुभंयिका śubhaṁyikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभंयिका śubhaṁyikā
शुभंयिके śubhaṁyike
शुभंयिकाः śubhaṁyikāḥ
Vocative शुभंयिके śubhaṁyike
शुभंयिके śubhaṁyike
शुभंयिकाः śubhaṁyikāḥ
Accusative शुभंयिकाम् śubhaṁyikām
शुभंयिके śubhaṁyike
शुभंयिकाः śubhaṁyikāḥ
Instrumental शुभंयिकया śubhaṁyikayā
शुभंयिकाभ्याम् śubhaṁyikābhyām
शुभंयिकाभिः śubhaṁyikābhiḥ
Dative शुभंयिकायै śubhaṁyikāyai
शुभंयिकाभ्याम् śubhaṁyikābhyām
शुभंयिकाभ्यः śubhaṁyikābhyaḥ
Ablative शुभंयिकायाः śubhaṁyikāyāḥ
शुभंयिकाभ्याम् śubhaṁyikābhyām
शुभंयिकाभ्यः śubhaṁyikābhyaḥ
Genitive शुभंयिकायाः śubhaṁyikāyāḥ
शुभंयिकयोः śubhaṁyikayoḥ
शुभंयिकानाम् śubhaṁyikānām
Locative शुभंयिकायाम् śubhaṁyikāyām
शुभंयिकयोः śubhaṁyikayoḥ
शुभंयिकासु śubhaṁyikāsu