| Singular | Dual | Plural |
Nominative |
शुभंयिका
śubhaṁyikā
|
शुभंयिके
śubhaṁyike
|
शुभंयिकाः
śubhaṁyikāḥ
|
Vocative |
शुभंयिके
śubhaṁyike
|
शुभंयिके
śubhaṁyike
|
शुभंयिकाः
śubhaṁyikāḥ
|
Accusative |
शुभंयिकाम्
śubhaṁyikām
|
शुभंयिके
śubhaṁyike
|
शुभंयिकाः
śubhaṁyikāḥ
|
Instrumental |
शुभंयिकया
śubhaṁyikayā
|
शुभंयिकाभ्याम्
śubhaṁyikābhyām
|
शुभंयिकाभिः
śubhaṁyikābhiḥ
|
Dative |
शुभंयिकायै
śubhaṁyikāyai
|
शुभंयिकाभ्याम्
śubhaṁyikābhyām
|
शुभंयिकाभ्यः
śubhaṁyikābhyaḥ
|
Ablative |
शुभंयिकायाः
śubhaṁyikāyāḥ
|
शुभंयिकाभ्याम्
śubhaṁyikābhyām
|
शुभंयिकाभ्यः
śubhaṁyikābhyaḥ
|
Genitive |
शुभंयिकायाः
śubhaṁyikāyāḥ
|
शुभंयिकयोः
śubhaṁyikayoḥ
|
शुभंयिकानाम्
śubhaṁyikānām
|
Locative |
शुभंयिकायाम्
śubhaṁyikāyām
|
शुभंयिकयोः
śubhaṁyikayoḥ
|
शुभंयिकासु
śubhaṁyikāsu
|