Ferramentas de sânscrito

Declinação do sânscrito


Declinação de शुभंयिका śubhaṁyikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo शुभंयिका śubhaṁyikā
शुभंयिके śubhaṁyike
शुभंयिकाः śubhaṁyikāḥ
Vocativo शुभंयिके śubhaṁyike
शुभंयिके śubhaṁyike
शुभंयिकाः śubhaṁyikāḥ
Acusativo शुभंयिकाम् śubhaṁyikām
शुभंयिके śubhaṁyike
शुभंयिकाः śubhaṁyikāḥ
Instrumental शुभंयिकया śubhaṁyikayā
शुभंयिकाभ्याम् śubhaṁyikābhyām
शुभंयिकाभिः śubhaṁyikābhiḥ
Dativo शुभंयिकायै śubhaṁyikāyai
शुभंयिकाभ्याम् śubhaṁyikābhyām
शुभंयिकाभ्यः śubhaṁyikābhyaḥ
Ablativo शुभंयिकायाः śubhaṁyikāyāḥ
शुभंयिकाभ्याम् śubhaṁyikābhyām
शुभंयिकाभ्यः śubhaṁyikābhyaḥ
Genitivo शुभंयिकायाः śubhaṁyikāyāḥ
शुभंयिकयोः śubhaṁyikayoḥ
शुभंयिकानाम् śubhaṁyikānām
Locativo शुभंयिकायाम् śubhaṁyikāyām
शुभंयिकयोः śubhaṁyikayoḥ
शुभंयिकासु śubhaṁyikāsu