| Singular | Dual | Plural |
Nominativo |
शुभंयिका
śubhaṁyikā
|
शुभंयिके
śubhaṁyike
|
शुभंयिकाः
śubhaṁyikāḥ
|
Vocativo |
शुभंयिके
śubhaṁyike
|
शुभंयिके
śubhaṁyike
|
शुभंयिकाः
śubhaṁyikāḥ
|
Acusativo |
शुभंयिकाम्
śubhaṁyikām
|
शुभंयिके
śubhaṁyike
|
शुभंयिकाः
śubhaṁyikāḥ
|
Instrumental |
शुभंयिकया
śubhaṁyikayā
|
शुभंयिकाभ्याम्
śubhaṁyikābhyām
|
शुभंयिकाभिः
śubhaṁyikābhiḥ
|
Dativo |
शुभंयिकायै
śubhaṁyikāyai
|
शुभंयिकाभ्याम्
śubhaṁyikābhyām
|
शुभंयिकाभ्यः
śubhaṁyikābhyaḥ
|
Ablativo |
शुभंयिकायाः
śubhaṁyikāyāḥ
|
शुभंयिकाभ्याम्
śubhaṁyikābhyām
|
शुभंयिकाभ्यः
śubhaṁyikābhyaḥ
|
Genitivo |
शुभंयिकायाः
śubhaṁyikāyāḥ
|
शुभंयिकयोः
śubhaṁyikayoḥ
|
शुभंयिकानाम्
śubhaṁyikānām
|
Locativo |
शुभंयिकायाम्
śubhaṁyikāyām
|
शुभंयिकयोः
śubhaṁyikayoḥ
|
शुभंयिकासु
śubhaṁyikāsu
|