Sanskrit tools

Sanskrit declension


Declension of शुभ्रयावन् śubhrayāvan, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative शुभ्रयाव śubhrayāva
शुभ्रयाव्णी śubhrayāvṇī
शुभ्रयावणी śubhrayāvaṇī
शुभ्रयावाणि śubhrayāvāṇi
Vocative शुभ्रयाव śubhrayāva
शुभ्रयावन् śubhrayāvan
शुभ्रयाव्णी śubhrayāvṇī
शुभ्रयावणी śubhrayāvaṇī
शुभ्रयावाणि śubhrayāvāṇi
Accusative शुभ्रयाव śubhrayāva
शुभ्रयाव्णी śubhrayāvṇī
शुभ्रयावणी śubhrayāvaṇī
शुभ्रयावाणि śubhrayāvāṇi
Instrumental शुभ्रयाव्णा śubhrayāvṇā
शुभ्रयावभ्याम् śubhrayāvabhyām
शुभ्रयावभिः śubhrayāvabhiḥ
Dative शुभ्रयाव्णे śubhrayāvṇe
शुभ्रयावभ्याम् śubhrayāvabhyām
शुभ्रयावभ्यः śubhrayāvabhyaḥ
Ablative शुभ्रयाव्णः śubhrayāvṇaḥ
शुभ्रयावभ्याम् śubhrayāvabhyām
शुभ्रयावभ्यः śubhrayāvabhyaḥ
Genitive शुभ्रयाव्णः śubhrayāvṇaḥ
शुभ्रयाव्णोः śubhrayāvṇoḥ
शुभ्रयाव्णाम् śubhrayāvṇām
Locative शुभ्रयाव्णि śubhrayāvṇi
शुभ्रयावण्-इ śubhrayāvaṇ-i
शुभ्रयाव्णोः śubhrayāvṇoḥ
शुभ्रयावसु śubhrayāvasu