Ferramentas de sânscrito

Declinação do sânscrito


Declinação de शुभ्रयावन् śubhrayāvan, n.

Referência(s) (em inglês): Müller p. 86, §191 - .
SingularDualPlural
Nominativo शुभ्रयाव śubhrayāva
शुभ्रयाव्णी śubhrayāvṇī
शुभ्रयावणी śubhrayāvaṇī
शुभ्रयावाणि śubhrayāvāṇi
Vocativo शुभ्रयाव śubhrayāva
शुभ्रयावन् śubhrayāvan
शुभ्रयाव्णी śubhrayāvṇī
शुभ्रयावणी śubhrayāvaṇī
शुभ्रयावाणि śubhrayāvāṇi
Acusativo शुभ्रयाव śubhrayāva
शुभ्रयाव्णी śubhrayāvṇī
शुभ्रयावणी śubhrayāvaṇī
शुभ्रयावाणि śubhrayāvāṇi
Instrumental शुभ्रयाव्णा śubhrayāvṇā
शुभ्रयावभ्याम् śubhrayāvabhyām
शुभ्रयावभिः śubhrayāvabhiḥ
Dativo शुभ्रयाव्णे śubhrayāvṇe
शुभ्रयावभ्याम् śubhrayāvabhyām
शुभ्रयावभ्यः śubhrayāvabhyaḥ
Ablativo शुभ्रयाव्णः śubhrayāvṇaḥ
शुभ्रयावभ्याम् śubhrayāvabhyām
शुभ्रयावभ्यः śubhrayāvabhyaḥ
Genitivo शुभ्रयाव्णः śubhrayāvṇaḥ
शुभ्रयाव्णोः śubhrayāvṇoḥ
शुभ्रयाव्णाम् śubhrayāvṇām
Locativo शुभ्रयाव्णि śubhrayāvṇi
शुभ्रयावण्-इ śubhrayāvaṇ-i
शुभ्रयाव्णोः śubhrayāvṇoḥ
शुभ्रयावसु śubhrayāvasu