Singular | Dual | Plural | |
Nominativo |
शुभ्रयाव
śubhrayāva |
शुभ्रयाव्णी
śubhrayāvṇī शुभ्रयावणी śubhrayāvaṇī |
शुभ्रयावाणि
śubhrayāvāṇi |
Vocativo |
शुभ्रयाव
śubhrayāva शुभ्रयावन् śubhrayāvan |
शुभ्रयाव्णी
śubhrayāvṇī शुभ्रयावणी śubhrayāvaṇī |
शुभ्रयावाणि
śubhrayāvāṇi |
Acusativo |
शुभ्रयाव
śubhrayāva |
शुभ्रयाव्णी
śubhrayāvṇī शुभ्रयावणी śubhrayāvaṇī |
शुभ्रयावाणि
śubhrayāvāṇi |
Instrumental |
शुभ्रयाव्णा
śubhrayāvṇā |
शुभ्रयावभ्याम्
śubhrayāvabhyām |
शुभ्रयावभिः
śubhrayāvabhiḥ |
Dativo |
शुभ्रयाव्णे
śubhrayāvṇe |
शुभ्रयावभ्याम्
śubhrayāvabhyām |
शुभ्रयावभ्यः
śubhrayāvabhyaḥ |
Ablativo |
शुभ्रयाव्णः
śubhrayāvṇaḥ |
शुभ्रयावभ्याम्
śubhrayāvabhyām |
शुभ्रयावभ्यः
śubhrayāvabhyaḥ |
Genitivo |
शुभ्रयाव्णः
śubhrayāvṇaḥ |
शुभ्रयाव्णोः
śubhrayāvṇoḥ |
शुभ्रयाव्णाम्
śubhrayāvṇām |
Locativo |
शुभ्रयाव्णि
śubhrayāvṇi शुभ्रयावण्-इ śubhrayāvaṇ-i |
शुभ्रयाव्णोः
śubhrayāvṇoḥ |
शुभ्रयावसु
śubhrayāvasu |