| Singular | Dual | Plural |
Nominative |
शुम्भमथनी
śumbhamathanī
|
शुम्भमथन्यौ
śumbhamathanyau
|
शुम्भमथन्यः
śumbhamathanyaḥ
|
Vocative |
शुम्भमथनि
śumbhamathani
|
शुम्भमथन्यौ
śumbhamathanyau
|
शुम्भमथन्यः
śumbhamathanyaḥ
|
Accusative |
शुम्भमथनीम्
śumbhamathanīm
|
शुम्भमथन्यौ
śumbhamathanyau
|
शुम्भमथनीः
śumbhamathanīḥ
|
Instrumental |
शुम्भमथन्या
śumbhamathanyā
|
शुम्भमथनीभ्याम्
śumbhamathanībhyām
|
शुम्भमथनीभिः
śumbhamathanībhiḥ
|
Dative |
शुम्भमथन्यै
śumbhamathanyai
|
शुम्भमथनीभ्याम्
śumbhamathanībhyām
|
शुम्भमथनीभ्यः
śumbhamathanībhyaḥ
|
Ablative |
शुम्भमथन्याः
śumbhamathanyāḥ
|
शुम्भमथनीभ्याम्
śumbhamathanībhyām
|
शुम्भमथनीभ्यः
śumbhamathanībhyaḥ
|
Genitive |
शुम्भमथन्याः
śumbhamathanyāḥ
|
शुम्भमथन्योः
śumbhamathanyoḥ
|
शुम्भमथनीनाम्
śumbhamathanīnām
|
Locative |
शुम्भमथन्याम्
śumbhamathanyām
|
शुम्भमथन्योः
śumbhamathanyoḥ
|
शुम्भमथनीषु
śumbhamathanīṣu
|