Ferramentas de sânscrito

Declinação do sânscrito


Declinação de शुम्भमथनी śumbhamathanī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo शुम्भमथनी śumbhamathanī
शुम्भमथन्यौ śumbhamathanyau
शुम्भमथन्यः śumbhamathanyaḥ
Vocativo शुम्भमथनि śumbhamathani
शुम्भमथन्यौ śumbhamathanyau
शुम्भमथन्यः śumbhamathanyaḥ
Acusativo शुम्भमथनीम् śumbhamathanīm
शुम्भमथन्यौ śumbhamathanyau
शुम्भमथनीः śumbhamathanīḥ
Instrumental शुम्भमथन्या śumbhamathanyā
शुम्भमथनीभ्याम् śumbhamathanībhyām
शुम्भमथनीभिः śumbhamathanībhiḥ
Dativo शुम्भमथन्यै śumbhamathanyai
शुम्भमथनीभ्याम् śumbhamathanībhyām
शुम्भमथनीभ्यः śumbhamathanībhyaḥ
Ablativo शुम्भमथन्याः śumbhamathanyāḥ
शुम्भमथनीभ्याम् śumbhamathanībhyām
शुम्भमथनीभ्यः śumbhamathanībhyaḥ
Genitivo शुम्भमथन्याः śumbhamathanyāḥ
शुम्भमथन्योः śumbhamathanyoḥ
शुम्भमथनीनाम् śumbhamathanīnām
Locativo शुम्भमथन्याम् śumbhamathanyām
शुम्भमथन्योः śumbhamathanyoḥ
शुम्भमथनीषु śumbhamathanīṣu