Sanskrit tools

Sanskrit declension


Declension of शुम्भवध śumbhavadha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुम्भवधः śumbhavadhaḥ
शुम्भवधौ śumbhavadhau
शुम्भवधाः śumbhavadhāḥ
Vocative शुम्भवध śumbhavadha
शुम्भवधौ śumbhavadhau
शुम्भवधाः śumbhavadhāḥ
Accusative शुम्भवधम् śumbhavadham
शुम्भवधौ śumbhavadhau
शुम्भवधान् śumbhavadhān
Instrumental शुम्भवधेन śumbhavadhena
शुम्भवधाभ्याम् śumbhavadhābhyām
शुम्भवधैः śumbhavadhaiḥ
Dative शुम्भवधाय śumbhavadhāya
शुम्भवधाभ्याम् śumbhavadhābhyām
शुम्भवधेभ्यः śumbhavadhebhyaḥ
Ablative शुम्भवधात् śumbhavadhāt
शुम्भवधाभ्याम् śumbhavadhābhyām
शुम्भवधेभ्यः śumbhavadhebhyaḥ
Genitive शुम्भवधस्य śumbhavadhasya
शुम्भवधयोः śumbhavadhayoḥ
शुम्भवधानाम् śumbhavadhānām
Locative शुम्भवधे śumbhavadhe
शुम्भवधयोः śumbhavadhayoḥ
शुम्भवधेषु śumbhavadheṣu