Herramientas de sánscrito

Declinación del sánscrito


Declinación de शुम्भवध śumbhavadha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo शुम्भवधः śumbhavadhaḥ
शुम्भवधौ śumbhavadhau
शुम्भवधाः śumbhavadhāḥ
Vocativo शुम्भवध śumbhavadha
शुम्भवधौ śumbhavadhau
शुम्भवधाः śumbhavadhāḥ
Acusativo शुम्भवधम् śumbhavadham
शुम्भवधौ śumbhavadhau
शुम्भवधान् śumbhavadhān
Instrumental शुम्भवधेन śumbhavadhena
शुम्भवधाभ्याम् śumbhavadhābhyām
शुम्भवधैः śumbhavadhaiḥ
Dativo शुम्भवधाय śumbhavadhāya
शुम्भवधाभ्याम् śumbhavadhābhyām
शुम्भवधेभ्यः śumbhavadhebhyaḥ
Ablativo शुम्भवधात् śumbhavadhāt
शुम्भवधाभ्याम् śumbhavadhābhyām
शुम्भवधेभ्यः śumbhavadhebhyaḥ
Genitivo शुम्भवधस्य śumbhavadhasya
शुम्भवधयोः śumbhavadhayoḥ
शुम्भवधानाम् śumbhavadhānām
Locativo शुम्भवधे śumbhavadhe
शुम्भवधयोः śumbhavadhayoḥ
शुम्भवधेषु śumbhavadheṣu