| Singular | Dual | Plural |
Nominativo |
शुम्भवधः
śumbhavadhaḥ
|
शुम्भवधौ
śumbhavadhau
|
शुम्भवधाः
śumbhavadhāḥ
|
Vocativo |
शुम्भवध
śumbhavadha
|
शुम्भवधौ
śumbhavadhau
|
शुम्भवधाः
śumbhavadhāḥ
|
Acusativo |
शुम्भवधम्
śumbhavadham
|
शुम्भवधौ
śumbhavadhau
|
शुम्भवधान्
śumbhavadhān
|
Instrumental |
शुम्भवधेन
śumbhavadhena
|
शुम्भवधाभ्याम्
śumbhavadhābhyām
|
शुम्भवधैः
śumbhavadhaiḥ
|
Dativo |
शुम्भवधाय
śumbhavadhāya
|
शुम्भवधाभ्याम्
śumbhavadhābhyām
|
शुम्भवधेभ्यः
śumbhavadhebhyaḥ
|
Ablativo |
शुम्भवधात्
śumbhavadhāt
|
शुम्भवधाभ्याम्
śumbhavadhābhyām
|
शुम्भवधेभ्यः
śumbhavadhebhyaḥ
|
Genitivo |
शुम्भवधस्य
śumbhavadhasya
|
शुम्भवधयोः
śumbhavadhayoḥ
|
शुम्भवधानाम्
śumbhavadhānām
|
Locativo |
शुम्भवधे
śumbhavadhe
|
शुम्भवधयोः
śumbhavadhayoḥ
|
शुम्भवधेषु
śumbhavadheṣu
|