Sanskrit tools

Sanskrit declension


Declension of शुष्कभृङ्गार śuṣkabhṛṅgāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुष्कभृङ्गारः śuṣkabhṛṅgāraḥ
शुष्कभृङ्गारौ śuṣkabhṛṅgārau
शुष्कभृङ्गाराः śuṣkabhṛṅgārāḥ
Vocative शुष्कभृङ्गार śuṣkabhṛṅgāra
शुष्कभृङ्गारौ śuṣkabhṛṅgārau
शुष्कभृङ्गाराः śuṣkabhṛṅgārāḥ
Accusative शुष्कभृङ्गारम् śuṣkabhṛṅgāram
शुष्कभृङ्गारौ śuṣkabhṛṅgārau
शुष्कभृङ्गारान् śuṣkabhṛṅgārān
Instrumental शुष्कभृङ्गारेण śuṣkabhṛṅgāreṇa
शुष्कभृङ्गाराभ्याम् śuṣkabhṛṅgārābhyām
शुष्कभृङ्गारैः śuṣkabhṛṅgāraiḥ
Dative शुष्कभृङ्गाराय śuṣkabhṛṅgārāya
शुष्कभृङ्गाराभ्याम् śuṣkabhṛṅgārābhyām
शुष्कभृङ्गारेभ्यः śuṣkabhṛṅgārebhyaḥ
Ablative शुष्कभृङ्गारात् śuṣkabhṛṅgārāt
शुष्कभृङ्गाराभ्याम् śuṣkabhṛṅgārābhyām
शुष्कभृङ्गारेभ्यः śuṣkabhṛṅgārebhyaḥ
Genitive शुष्कभृङ्गारस्य śuṣkabhṛṅgārasya
शुष्कभृङ्गारयोः śuṣkabhṛṅgārayoḥ
शुष्कभृङ्गाराणाम् śuṣkabhṛṅgārāṇām
Locative शुष्कभृङ्गारे śuṣkabhṛṅgāre
शुष्कभृङ्गारयोः śuṣkabhṛṅgārayoḥ
शुष्कभृङ्गारेषु śuṣkabhṛṅgāreṣu