Ferramentas de sânscrito

Declinação do sânscrito


Declinação de शुष्कभृङ्गार śuṣkabhṛṅgāra, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo शुष्कभृङ्गारः śuṣkabhṛṅgāraḥ
शुष्कभृङ्गारौ śuṣkabhṛṅgārau
शुष्कभृङ्गाराः śuṣkabhṛṅgārāḥ
Vocativo शुष्कभृङ्गार śuṣkabhṛṅgāra
शुष्कभृङ्गारौ śuṣkabhṛṅgārau
शुष्कभृङ्गाराः śuṣkabhṛṅgārāḥ
Acusativo शुष्कभृङ्गारम् śuṣkabhṛṅgāram
शुष्कभृङ्गारौ śuṣkabhṛṅgārau
शुष्कभृङ्गारान् śuṣkabhṛṅgārān
Instrumental शुष्कभृङ्गारेण śuṣkabhṛṅgāreṇa
शुष्कभृङ्गाराभ्याम् śuṣkabhṛṅgārābhyām
शुष्कभृङ्गारैः śuṣkabhṛṅgāraiḥ
Dativo शुष्कभृङ्गाराय śuṣkabhṛṅgārāya
शुष्कभृङ्गाराभ्याम् śuṣkabhṛṅgārābhyām
शुष्कभृङ्गारेभ्यः śuṣkabhṛṅgārebhyaḥ
Ablativo शुष्कभृङ्गारात् śuṣkabhṛṅgārāt
शुष्कभृङ्गाराभ्याम् śuṣkabhṛṅgārābhyām
शुष्कभृङ्गारेभ्यः śuṣkabhṛṅgārebhyaḥ
Genitivo शुष्कभृङ्गारस्य śuṣkabhṛṅgārasya
शुष्कभृङ्गारयोः śuṣkabhṛṅgārayoḥ
शुष्कभृङ्गाराणाम् śuṣkabhṛṅgārāṇām
Locativo शुष्कभृङ्गारे śuṣkabhṛṅgāre
शुष्कभृङ्गारयोः śuṣkabhṛṅgārayoḥ
शुष्कभृङ्गारेषु śuṣkabhṛṅgāreṣu