| Singular | Dual | Plural |
Nominativo |
शुष्कभृङ्गारः
śuṣkabhṛṅgāraḥ
|
शुष्कभृङ्गारौ
śuṣkabhṛṅgārau
|
शुष्कभृङ्गाराः
śuṣkabhṛṅgārāḥ
|
Vocativo |
शुष्कभृङ्गार
śuṣkabhṛṅgāra
|
शुष्कभृङ्गारौ
śuṣkabhṛṅgārau
|
शुष्कभृङ्गाराः
śuṣkabhṛṅgārāḥ
|
Acusativo |
शुष्कभृङ्गारम्
śuṣkabhṛṅgāram
|
शुष्कभृङ्गारौ
śuṣkabhṛṅgārau
|
शुष्कभृङ्गारान्
śuṣkabhṛṅgārān
|
Instrumental |
शुष्कभृङ्गारेण
śuṣkabhṛṅgāreṇa
|
शुष्कभृङ्गाराभ्याम्
śuṣkabhṛṅgārābhyām
|
शुष्कभृङ्गारैः
śuṣkabhṛṅgāraiḥ
|
Dativo |
शुष्कभृङ्गाराय
śuṣkabhṛṅgārāya
|
शुष्कभृङ्गाराभ्याम्
śuṣkabhṛṅgārābhyām
|
शुष्कभृङ्गारेभ्यः
śuṣkabhṛṅgārebhyaḥ
|
Ablativo |
शुष्कभृङ्गारात्
śuṣkabhṛṅgārāt
|
शुष्कभृङ्गाराभ्याम्
śuṣkabhṛṅgārābhyām
|
शुष्कभृङ्गारेभ्यः
śuṣkabhṛṅgārebhyaḥ
|
Genitivo |
शुष्कभृङ्गारस्य
śuṣkabhṛṅgārasya
|
शुष्कभृङ्गारयोः
śuṣkabhṛṅgārayoḥ
|
शुष्कभृङ्गाराणाम्
śuṣkabhṛṅgārāṇām
|
Locativo |
शुष्कभृङ्गारे
śuṣkabhṛṅgāre
|
शुष्कभृङ्गारयोः
śuṣkabhṛṅgārayoḥ
|
शुष्कभृङ्गारेषु
śuṣkabhṛṅgāreṣu
|