Sanskrit tools

Sanskrit declension


Declension of शुष्करेवती śuṣkarevatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative शुष्करेवती śuṣkarevatī
शुष्करेवत्यौ śuṣkarevatyau
शुष्करेवत्यः śuṣkarevatyaḥ
Vocative शुष्करेवति śuṣkarevati
शुष्करेवत्यौ śuṣkarevatyau
शुष्करेवत्यः śuṣkarevatyaḥ
Accusative शुष्करेवतीम् śuṣkarevatīm
शुष्करेवत्यौ śuṣkarevatyau
शुष्करेवतीः śuṣkarevatīḥ
Instrumental शुष्करेवत्या śuṣkarevatyā
शुष्करेवतीभ्याम् śuṣkarevatībhyām
शुष्करेवतीभिः śuṣkarevatībhiḥ
Dative शुष्करेवत्यै śuṣkarevatyai
शुष्करेवतीभ्याम् śuṣkarevatībhyām
शुष्करेवतीभ्यः śuṣkarevatībhyaḥ
Ablative शुष्करेवत्याः śuṣkarevatyāḥ
शुष्करेवतीभ्याम् śuṣkarevatībhyām
शुष्करेवतीभ्यः śuṣkarevatībhyaḥ
Genitive शुष्करेवत्याः śuṣkarevatyāḥ
शुष्करेवत्योः śuṣkarevatyoḥ
शुष्करेवतीनाम् śuṣkarevatīnām
Locative शुष्करेवत्याम् śuṣkarevatyām
शुष्करेवत्योः śuṣkarevatyoḥ
शुष्करेवतीषु śuṣkarevatīṣu