| Singular | Dual | Plural |
Nominativo |
शुष्करेवती
śuṣkarevatī
|
शुष्करेवत्यौ
śuṣkarevatyau
|
शुष्करेवत्यः
śuṣkarevatyaḥ
|
Vocativo |
शुष्करेवति
śuṣkarevati
|
शुष्करेवत्यौ
śuṣkarevatyau
|
शुष्करेवत्यः
śuṣkarevatyaḥ
|
Acusativo |
शुष्करेवतीम्
śuṣkarevatīm
|
शुष्करेवत्यौ
śuṣkarevatyau
|
शुष्करेवतीः
śuṣkarevatīḥ
|
Instrumental |
शुष्करेवत्या
śuṣkarevatyā
|
शुष्करेवतीभ्याम्
śuṣkarevatībhyām
|
शुष्करेवतीभिः
śuṣkarevatībhiḥ
|
Dativo |
शुष्करेवत्यै
śuṣkarevatyai
|
शुष्करेवतीभ्याम्
śuṣkarevatībhyām
|
शुष्करेवतीभ्यः
śuṣkarevatībhyaḥ
|
Ablativo |
शुष्करेवत्याः
śuṣkarevatyāḥ
|
शुष्करेवतीभ्याम्
śuṣkarevatībhyām
|
शुष्करेवतीभ्यः
śuṣkarevatībhyaḥ
|
Genitivo |
शुष्करेवत्याः
śuṣkarevatyāḥ
|
शुष्करेवत्योः
śuṣkarevatyoḥ
|
शुष्करेवतीनाम्
śuṣkarevatīnām
|
Locativo |
शुष्करेवत्याम्
śuṣkarevatyām
|
शुष्करेवत्योः
śuṣkarevatyoḥ
|
शुष्करेवतीषु
śuṣkarevatīṣu
|