Sanskrit tools

Sanskrit declension


Declension of श्रूयमाणा śrūyamāṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रूयमाणा śrūyamāṇā
श्रूयमाणे śrūyamāṇe
श्रूयमाणाः śrūyamāṇāḥ
Vocative श्रूयमाणे śrūyamāṇe
श्रूयमाणे śrūyamāṇe
श्रूयमाणाः śrūyamāṇāḥ
Accusative श्रूयमाणाम् śrūyamāṇām
श्रूयमाणे śrūyamāṇe
श्रूयमाणाः śrūyamāṇāḥ
Instrumental श्रूयमाणया śrūyamāṇayā
श्रूयमाणाभ्याम् śrūyamāṇābhyām
श्रूयमाणाभिः śrūyamāṇābhiḥ
Dative श्रूयमाणायै śrūyamāṇāyai
श्रूयमाणाभ्याम् śrūyamāṇābhyām
श्रूयमाणाभ्यः śrūyamāṇābhyaḥ
Ablative श्रूयमाणायाः śrūyamāṇāyāḥ
श्रूयमाणाभ्याम् śrūyamāṇābhyām
श्रूयमाणाभ्यः śrūyamāṇābhyaḥ
Genitive श्रूयमाणायाः śrūyamāṇāyāḥ
श्रूयमाणयोः śrūyamāṇayoḥ
श्रूयमाणानाम् śrūyamāṇānām
Locative श्रूयमाणायाम् śrūyamāṇāyām
श्रूयमाणयोः śrūyamāṇayoḥ
श्रूयमाणासु śrūyamāṇāsu