| Singular | Dual | Plural |
Nominativo |
श्रूयमाणा
śrūyamāṇā
|
श्रूयमाणे
śrūyamāṇe
|
श्रूयमाणाः
śrūyamāṇāḥ
|
Vocativo |
श्रूयमाणे
śrūyamāṇe
|
श्रूयमाणे
śrūyamāṇe
|
श्रूयमाणाः
śrūyamāṇāḥ
|
Acusativo |
श्रूयमाणाम्
śrūyamāṇām
|
श्रूयमाणे
śrūyamāṇe
|
श्रूयमाणाः
śrūyamāṇāḥ
|
Instrumental |
श्रूयमाणया
śrūyamāṇayā
|
श्रूयमाणाभ्याम्
śrūyamāṇābhyām
|
श्रूयमाणाभिः
śrūyamāṇābhiḥ
|
Dativo |
श्रूयमाणायै
śrūyamāṇāyai
|
श्रूयमाणाभ्याम्
śrūyamāṇābhyām
|
श्रूयमाणाभ्यः
śrūyamāṇābhyaḥ
|
Ablativo |
श्रूयमाणायाः
śrūyamāṇāyāḥ
|
श्रूयमाणाभ्याम्
śrūyamāṇābhyām
|
श्रूयमाणाभ्यः
śrūyamāṇābhyaḥ
|
Genitivo |
श्रूयमाणायाः
śrūyamāṇāyāḥ
|
श्रूयमाणयोः
śrūyamāṇayoḥ
|
श्रूयमाणानाम्
śrūyamāṇānām
|
Locativo |
श्रूयमाणायाम्
śrūyamāṇāyām
|
श्रूयमाणयोः
śrūyamāṇayoḥ
|
श्रूयमाणासु
śrūyamāṇāsu
|