Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रूयमाणा śrūyamāṇā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रूयमाणा śrūyamāṇā
श्रूयमाणे śrūyamāṇe
श्रूयमाणाः śrūyamāṇāḥ
Vocativo श्रूयमाणे śrūyamāṇe
श्रूयमाणे śrūyamāṇe
श्रूयमाणाः śrūyamāṇāḥ
Acusativo श्रूयमाणाम् śrūyamāṇām
श्रूयमाणे śrūyamāṇe
श्रूयमाणाः śrūyamāṇāḥ
Instrumental श्रूयमाणया śrūyamāṇayā
श्रूयमाणाभ्याम् śrūyamāṇābhyām
श्रूयमाणाभिः śrūyamāṇābhiḥ
Dativo श्रूयमाणायै śrūyamāṇāyai
श्रूयमाणाभ्याम् śrūyamāṇābhyām
श्रूयमाणाभ्यः śrūyamāṇābhyaḥ
Ablativo श्रूयमाणायाः śrūyamāṇāyāḥ
श्रूयमाणाभ्याम् śrūyamāṇābhyām
श्रूयमाणाभ्यः śrūyamāṇābhyaḥ
Genitivo श्रूयमाणायाः śrūyamāṇāyāḥ
श्रूयमाणयोः śrūyamāṇayoḥ
श्रूयमाणानाम् śrūyamāṇānām
Locativo श्रूयमाणायाम् śrūyamāṇāyām
श्रूयमाणयोः śrūyamāṇayoḥ
श्रूयमाणासु śrūyamāṇāsu