| Singular | Dual | Plural |
Nominative |
श्रेयोभिकाङ्क्षी
śreyobhikāṅkṣī
|
श्रेयोभिकाङ्क्षिणौ
śreyobhikāṅkṣiṇau
|
श्रेयोभिकाङ्क्षिणः
śreyobhikāṅkṣiṇaḥ
|
Vocative |
श्रेयोभिकाङ्क्षिन्
śreyobhikāṅkṣin
|
श्रेयोभिकाङ्क्षिणौ
śreyobhikāṅkṣiṇau
|
श्रेयोभिकाङ्क्षिणः
śreyobhikāṅkṣiṇaḥ
|
Accusative |
श्रेयोभिकाङ्क्षिणम्
śreyobhikāṅkṣiṇam
|
श्रेयोभिकाङ्क्षिणौ
śreyobhikāṅkṣiṇau
|
श्रेयोभिकाङ्क्षिणः
śreyobhikāṅkṣiṇaḥ
|
Instrumental |
श्रेयोभिकाङ्क्षिणा
śreyobhikāṅkṣiṇā
|
श्रेयोभिकाङ्क्षिभ्याम्
śreyobhikāṅkṣibhyām
|
श्रेयोभिकाङ्क्षिभिः
śreyobhikāṅkṣibhiḥ
|
Dative |
श्रेयोभिकाङ्क्षिणे
śreyobhikāṅkṣiṇe
|
श्रेयोभिकाङ्क्षिभ्याम्
śreyobhikāṅkṣibhyām
|
श्रेयोभिकाङ्क्षिभ्यः
śreyobhikāṅkṣibhyaḥ
|
Ablative |
श्रेयोभिकाङ्क्षिणः
śreyobhikāṅkṣiṇaḥ
|
श्रेयोभिकाङ्क्षिभ्याम्
śreyobhikāṅkṣibhyām
|
श्रेयोभिकाङ्क्षिभ्यः
śreyobhikāṅkṣibhyaḥ
|
Genitive |
श्रेयोभिकाङ्क्षिणः
śreyobhikāṅkṣiṇaḥ
|
श्रेयोभिकाङ्क्षिणोः
śreyobhikāṅkṣiṇoḥ
|
श्रेयोभिकाङ्क्षिणम्
śreyobhikāṅkṣiṇam
|
Locative |
श्रेयोभिकाङ्क्षिणि
śreyobhikāṅkṣiṇi
|
श्रेयोभिकाङ्क्षिणोः
śreyobhikāṅkṣiṇoḥ
|
श्रेयोभिकाङ्क्षिषु
śreyobhikāṅkṣiṣu
|