Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रेयोभिकाङ्क्षिन् śreyobhikāṅkṣin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo श्रेयोभिकाङ्क्षी śreyobhikāṅkṣī
श्रेयोभिकाङ्क्षिणौ śreyobhikāṅkṣiṇau
श्रेयोभिकाङ्क्षिणः śreyobhikāṅkṣiṇaḥ
Vocativo श्रेयोभिकाङ्क्षिन् śreyobhikāṅkṣin
श्रेयोभिकाङ्क्षिणौ śreyobhikāṅkṣiṇau
श्रेयोभिकाङ्क्षिणः śreyobhikāṅkṣiṇaḥ
Acusativo श्रेयोभिकाङ्क्षिणम् śreyobhikāṅkṣiṇam
श्रेयोभिकाङ्क्षिणौ śreyobhikāṅkṣiṇau
श्रेयोभिकाङ्क्षिणः śreyobhikāṅkṣiṇaḥ
Instrumental श्रेयोभिकाङ्क्षिणा śreyobhikāṅkṣiṇā
श्रेयोभिकाङ्क्षिभ्याम् śreyobhikāṅkṣibhyām
श्रेयोभिकाङ्क्षिभिः śreyobhikāṅkṣibhiḥ
Dativo श्रेयोभिकाङ्क्षिणे śreyobhikāṅkṣiṇe
श्रेयोभिकाङ्क्षिभ्याम् śreyobhikāṅkṣibhyām
श्रेयोभिकाङ्क्षिभ्यः śreyobhikāṅkṣibhyaḥ
Ablativo श्रेयोभिकाङ्क्षिणः śreyobhikāṅkṣiṇaḥ
श्रेयोभिकाङ्क्षिभ्याम् śreyobhikāṅkṣibhyām
श्रेयोभिकाङ्क्षिभ्यः śreyobhikāṅkṣibhyaḥ
Genitivo श्रेयोभिकाङ्क्षिणः śreyobhikāṅkṣiṇaḥ
श्रेयोभिकाङ्क्षिणोः śreyobhikāṅkṣiṇoḥ
श्रेयोभिकाङ्क्षिणम् śreyobhikāṅkṣiṇam
Locativo श्रेयोभिकाङ्क्षिणि śreyobhikāṅkṣiṇi
श्रेयोभिकाङ्क्षिणोः śreyobhikāṅkṣiṇoḥ
श्रेयोभिकाङ्क्षिषु śreyobhikāṅkṣiṣu