| Singular | Dual | Plural |
Nominativo |
श्रेयोभिकाङ्क्षी
śreyobhikāṅkṣī
|
श्रेयोभिकाङ्क्षिणौ
śreyobhikāṅkṣiṇau
|
श्रेयोभिकाङ्क्षिणः
śreyobhikāṅkṣiṇaḥ
|
Vocativo |
श्रेयोभिकाङ्क्षिन्
śreyobhikāṅkṣin
|
श्रेयोभिकाङ्क्षिणौ
śreyobhikāṅkṣiṇau
|
श्रेयोभिकाङ्क्षिणः
śreyobhikāṅkṣiṇaḥ
|
Acusativo |
श्रेयोभिकाङ्क्षिणम्
śreyobhikāṅkṣiṇam
|
श्रेयोभिकाङ्क्षिणौ
śreyobhikāṅkṣiṇau
|
श्रेयोभिकाङ्क्षिणः
śreyobhikāṅkṣiṇaḥ
|
Instrumental |
श्रेयोभिकाङ्क्षिणा
śreyobhikāṅkṣiṇā
|
श्रेयोभिकाङ्क्षिभ्याम्
śreyobhikāṅkṣibhyām
|
श्रेयोभिकाङ्क्षिभिः
śreyobhikāṅkṣibhiḥ
|
Dativo |
श्रेयोभिकाङ्क्षिणे
śreyobhikāṅkṣiṇe
|
श्रेयोभिकाङ्क्षिभ्याम्
śreyobhikāṅkṣibhyām
|
श्रेयोभिकाङ्क्षिभ्यः
śreyobhikāṅkṣibhyaḥ
|
Ablativo |
श्रेयोभिकाङ्क्षिणः
śreyobhikāṅkṣiṇaḥ
|
श्रेयोभिकाङ्क्षिभ्याम्
śreyobhikāṅkṣibhyām
|
श्रेयोभिकाङ्क्षिभ्यः
śreyobhikāṅkṣibhyaḥ
|
Genitivo |
श्रेयोभिकाङ्क्षिणः
śreyobhikāṅkṣiṇaḥ
|
श्रेयोभिकाङ्क्षिणोः
śreyobhikāṅkṣiṇoḥ
|
श्रेयोभिकाङ्क्षिणम्
śreyobhikāṅkṣiṇam
|
Locativo |
श्रेयोभिकाङ्क्षिणि
śreyobhikāṅkṣiṇi
|
श्रेयोभिकाङ्क्षिणोः
śreyobhikāṅkṣiṇoḥ
|
श्रेयोभिकाङ्क्षिषु
śreyobhikāṅkṣiṣu
|