| Singular | Dual | Plural |
Nominative |
श्रौतव्याख्यानम्
śrautavyākhyānam
|
श्रौतव्याख्याने
śrautavyākhyāne
|
श्रौतव्याख्यानानि
śrautavyākhyānāni
|
Vocative |
श्रौतव्याख्यान
śrautavyākhyāna
|
श्रौतव्याख्याने
śrautavyākhyāne
|
श्रौतव्याख्यानानि
śrautavyākhyānāni
|
Accusative |
श्रौतव्याख्यानम्
śrautavyākhyānam
|
श्रौतव्याख्याने
śrautavyākhyāne
|
श्रौतव्याख्यानानि
śrautavyākhyānāni
|
Instrumental |
श्रौतव्याख्यानेन
śrautavyākhyānena
|
श्रौतव्याख्यानाभ्याम्
śrautavyākhyānābhyām
|
श्रौतव्याख्यानैः
śrautavyākhyānaiḥ
|
Dative |
श्रौतव्याख्यानाय
śrautavyākhyānāya
|
श्रौतव्याख्यानाभ्याम्
śrautavyākhyānābhyām
|
श्रौतव्याख्यानेभ्यः
śrautavyākhyānebhyaḥ
|
Ablative |
श्रौतव्याख्यानात्
śrautavyākhyānāt
|
श्रौतव्याख्यानाभ्याम्
śrautavyākhyānābhyām
|
श्रौतव्याख्यानेभ्यः
śrautavyākhyānebhyaḥ
|
Genitive |
श्रौतव्याख्यानस्य
śrautavyākhyānasya
|
श्रौतव्याख्यानयोः
śrautavyākhyānayoḥ
|
श्रौतव्याख्यानानाम्
śrautavyākhyānānām
|
Locative |
श्रौतव्याख्याने
śrautavyākhyāne
|
श्रौतव्याख्यानयोः
śrautavyākhyānayoḥ
|
श्रौतव्याख्यानेषु
śrautavyākhyāneṣu
|