Herramientas de sánscrito

Declinación del sánscrito


Declinación de श्रौतव्याख्यान śrautavyākhyāna, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo श्रौतव्याख्यानम् śrautavyākhyānam
श्रौतव्याख्याने śrautavyākhyāne
श्रौतव्याख्यानानि śrautavyākhyānāni
Vocativo श्रौतव्याख्यान śrautavyākhyāna
श्रौतव्याख्याने śrautavyākhyāne
श्रौतव्याख्यानानि śrautavyākhyānāni
Acusativo श्रौतव्याख्यानम् śrautavyākhyānam
श्रौतव्याख्याने śrautavyākhyāne
श्रौतव्याख्यानानि śrautavyākhyānāni
Instrumental श्रौतव्याख्यानेन śrautavyākhyānena
श्रौतव्याख्यानाभ्याम् śrautavyākhyānābhyām
श्रौतव्याख्यानैः śrautavyākhyānaiḥ
Dativo श्रौतव्याख्यानाय śrautavyākhyānāya
श्रौतव्याख्यानाभ्याम् śrautavyākhyānābhyām
श्रौतव्याख्यानेभ्यः śrautavyākhyānebhyaḥ
Ablativo श्रौतव्याख्यानात् śrautavyākhyānāt
श्रौतव्याख्यानाभ्याम् śrautavyākhyānābhyām
श्रौतव्याख्यानेभ्यः śrautavyākhyānebhyaḥ
Genitivo श्रौतव्याख्यानस्य śrautavyākhyānasya
श्रौतव्याख्यानयोः śrautavyākhyānayoḥ
श्रौतव्याख्यानानाम् śrautavyākhyānānām
Locativo श्रौतव्याख्याने śrautavyākhyāne
श्रौतव्याख्यानयोः śrautavyākhyānayoḥ
श्रौतव्याख्यानेषु śrautavyākhyāneṣu