| Singular | Dual | Plural |
Nominativo |
श्रौतव्याख्यानम्
śrautavyākhyānam
|
श्रौतव्याख्याने
śrautavyākhyāne
|
श्रौतव्याख्यानानि
śrautavyākhyānāni
|
Vocativo |
श्रौतव्याख्यान
śrautavyākhyāna
|
श्रौतव्याख्याने
śrautavyākhyāne
|
श्रौतव्याख्यानानि
śrautavyākhyānāni
|
Acusativo |
श्रौतव्याख्यानम्
śrautavyākhyānam
|
श्रौतव्याख्याने
śrautavyākhyāne
|
श्रौतव्याख्यानानि
śrautavyākhyānāni
|
Instrumental |
श्रौतव्याख्यानेन
śrautavyākhyānena
|
श्रौतव्याख्यानाभ्याम्
śrautavyākhyānābhyām
|
श्रौतव्याख्यानैः
śrautavyākhyānaiḥ
|
Dativo |
श्रौतव्याख्यानाय
śrautavyākhyānāya
|
श्रौतव्याख्यानाभ्याम्
śrautavyākhyānābhyām
|
श्रौतव्याख्यानेभ्यः
śrautavyākhyānebhyaḥ
|
Ablativo |
श्रौतव्याख्यानात्
śrautavyākhyānāt
|
श्रौतव्याख्यानाभ्याम्
śrautavyākhyānābhyām
|
श्रौतव्याख्यानेभ्यः
śrautavyākhyānebhyaḥ
|
Genitivo |
श्रौतव्याख्यानस्य
śrautavyākhyānasya
|
श्रौतव्याख्यानयोः
śrautavyākhyānayoḥ
|
श्रौतव्याख्यानानाम्
śrautavyākhyānānām
|
Locativo |
श्रौतव्याख्याने
śrautavyākhyāne
|
श्रौतव्याख्यानयोः
śrautavyākhyānayoḥ
|
श्रौतव्याख्यानेषु
śrautavyākhyāneṣu
|