| Singular | Dual | Plural |
| Nominative |
ष्ठीवना
ṣṭhīvanā
|
ष्ठीवने
ṣṭhīvane
|
ष्ठीवनाः
ṣṭhīvanāḥ
|
| Vocative |
ष्ठीवने
ṣṭhīvane
|
ष्ठीवने
ṣṭhīvane
|
ष्ठीवनाः
ṣṭhīvanāḥ
|
| Accusative |
ष्ठीवनाम्
ṣṭhīvanām
|
ष्ठीवने
ṣṭhīvane
|
ष्ठीवनाः
ṣṭhīvanāḥ
|
| Instrumental |
ष्ठीवनया
ṣṭhīvanayā
|
ष्ठीवनाभ्याम्
ṣṭhīvanābhyām
|
ष्ठीवनाभिः
ṣṭhīvanābhiḥ
|
| Dative |
ष्ठीवनायै
ṣṭhīvanāyai
|
ष्ठीवनाभ्याम्
ṣṭhīvanābhyām
|
ष्ठीवनाभ्यः
ṣṭhīvanābhyaḥ
|
| Ablative |
ष्ठीवनायाः
ṣṭhīvanāyāḥ
|
ष्ठीवनाभ्याम्
ṣṭhīvanābhyām
|
ष्ठीवनाभ्यः
ṣṭhīvanābhyaḥ
|
| Genitive |
ष्ठीवनायाः
ṣṭhīvanāyāḥ
|
ष्ठीवनयोः
ṣṭhīvanayoḥ
|
ष्ठीवनानाम्
ṣṭhīvanānām
|
| Locative |
ष्ठीवनायाम्
ṣṭhīvanāyām
|
ष्ठीवनयोः
ṣṭhīvanayoḥ
|
ष्ठीवनासु
ṣṭhīvanāsu
|