| Singular | Dual | Plural |
| Nominativo |
ष्ठीवना
ṣṭhīvanā
|
ष्ठीवने
ṣṭhīvane
|
ष्ठीवनाः
ṣṭhīvanāḥ
|
| Vocativo |
ष्ठीवने
ṣṭhīvane
|
ष्ठीवने
ṣṭhīvane
|
ष्ठीवनाः
ṣṭhīvanāḥ
|
| Acusativo |
ष्ठीवनाम्
ṣṭhīvanām
|
ष्ठीवने
ṣṭhīvane
|
ष्ठीवनाः
ṣṭhīvanāḥ
|
| Instrumental |
ष्ठीवनया
ṣṭhīvanayā
|
ष्ठीवनाभ्याम्
ṣṭhīvanābhyām
|
ष्ठीवनाभिः
ṣṭhīvanābhiḥ
|
| Dativo |
ष्ठीवनायै
ṣṭhīvanāyai
|
ष्ठीवनाभ्याम्
ṣṭhīvanābhyām
|
ष्ठीवनाभ्यः
ṣṭhīvanābhyaḥ
|
| Ablativo |
ष्ठीवनायाः
ṣṭhīvanāyāḥ
|
ष्ठीवनाभ्याम्
ṣṭhīvanābhyām
|
ष्ठीवनाभ्यः
ṣṭhīvanābhyaḥ
|
| Genitivo |
ष्ठीवनायाः
ṣṭhīvanāyāḥ
|
ष्ठीवनयोः
ṣṭhīvanayoḥ
|
ष्ठीवनानाम्
ṣṭhīvanānām
|
| Locativo |
ष्ठीवनायाम्
ṣṭhīvanāyām
|
ष्ठीवनयोः
ṣṭhīvanayoḥ
|
ष्ठीवनासु
ṣṭhīvanāsu
|