Singular | Dual | Plural | |
Nominativo |
ष्ठीवना
ṣṭhīvanā |
ष्ठीवने
ṣṭhīvane |
ष्ठीवनाः
ṣṭhīvanāḥ |
Vocativo |
ष्ठीवने
ṣṭhīvane |
ष्ठीवने
ṣṭhīvane |
ष्ठीवनाः
ṣṭhīvanāḥ |
Acusativo |
ष्ठीवनाम्
ṣṭhīvanām |
ष्ठीवने
ṣṭhīvane |
ष्ठीवनाः
ṣṭhīvanāḥ |
Instrumental |
ष्ठीवनया
ṣṭhīvanayā |
ष्ठीवनाभ्याम्
ṣṭhīvanābhyām |
ष्ठीवनाभिः
ṣṭhīvanābhiḥ |
Dativo |
ष्ठीवनायै
ṣṭhīvanāyai |
ष्ठीवनाभ्याम्
ṣṭhīvanābhyām |
ष्ठीवनाभ्यः
ṣṭhīvanābhyaḥ |
Ablativo |
ष्ठीवनायाः
ṣṭhīvanāyāḥ |
ष्ठीवनाभ्याम्
ṣṭhīvanābhyām |
ष्ठीवनाभ्यः
ṣṭhīvanābhyaḥ |
Genitivo |
ष्ठीवनायाः
ṣṭhīvanāyāḥ |
ष्ठीवनयोः
ṣṭhīvanayoḥ |
ष्ठीवनानाम्
ṣṭhīvanānām |
Locativo |
ष्ठीवनायाम्
ṣṭhīvanāyām |
ष्ठीवनयोः
ṣṭhīvanayoḥ |
ष्ठीवनासु
ṣṭhīvanāsu |