Sanskrit tools

Sanskrit declension


Declension of सऋणा saṛṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सऋणा saṛṇā
सऋणे saṛṇe
सऋणाः saṛṇāḥ
Vocative सऋणे saṛṇe
सऋणे saṛṇe
सऋणाः saṛṇāḥ
Accusative सऋणाम् saṛṇām
सऋणे saṛṇe
सऋणाः saṛṇāḥ
Instrumental सऋणया saṛṇayā
सऋणाभ्याम् saṛṇābhyām
सऋणाभिः saṛṇābhiḥ
Dative सऋणायै saṛṇāyai
सऋणाभ्याम् saṛṇābhyām
सऋणाभ्यः saṛṇābhyaḥ
Ablative सऋणायाः saṛṇāyāḥ
सऋणाभ्याम् saṛṇābhyām
सऋणाभ्यः saṛṇābhyaḥ
Genitive सऋणायाः saṛṇāyāḥ
सऋणयोः saṛṇayoḥ
सऋणानाम् saṛṇānām
Locative सऋणायाम् saṛṇāyām
सऋणयोः saṛṇayoḥ
सऋणासु saṛṇāsu