Singular | Dual | Plural | |
Nominative |
सऋणा
saṛṇā |
सऋणे
saṛṇe |
सऋणाः
saṛṇāḥ |
Vocative |
सऋणे
saṛṇe |
सऋणे
saṛṇe |
सऋणाः
saṛṇāḥ |
Accusative |
सऋणाम्
saṛṇām |
सऋणे
saṛṇe |
सऋणाः
saṛṇāḥ |
Instrumental |
सऋणया
saṛṇayā |
सऋणाभ्याम्
saṛṇābhyām |
सऋणाभिः
saṛṇābhiḥ |
Dative |
सऋणायै
saṛṇāyai |
सऋणाभ्याम्
saṛṇābhyām |
सऋणाभ्यः
saṛṇābhyaḥ |
Ablative |
सऋणायाः
saṛṇāyāḥ |
सऋणाभ्याम्
saṛṇābhyām |
सऋणाभ्यः
saṛṇābhyaḥ |
Genitive |
सऋणायाः
saṛṇāyāḥ |
सऋणयोः
saṛṇayoḥ |
सऋणानाम्
saṛṇānām |
Locative |
सऋणायाम्
saṛṇāyām |
सऋणयोः
saṛṇayoḥ |
सऋणासु
saṛṇāsu |