| Singular | Dual | Plural | |
| Nominative |
सऋणा
saṛṇā |
सऋणे
saṛṇe |
सऋणाः
saṛṇāḥ |
| Vocative |
सऋणे
saṛṇe |
सऋणे
saṛṇe |
सऋणाः
saṛṇāḥ |
| Accusative |
सऋणाम्
saṛṇām |
सऋणे
saṛṇe |
सऋणाः
saṛṇāḥ |
| Instrumental |
सऋणया
saṛṇayā |
सऋणाभ्याम्
saṛṇābhyām |
सऋणाभिः
saṛṇābhiḥ |
| Dative |
सऋणायै
saṛṇāyai |
सऋणाभ्याम्
saṛṇābhyām |
सऋणाभ्यः
saṛṇābhyaḥ |
| Ablative |
सऋणायाः
saṛṇāyāḥ |
सऋणाभ्याम्
saṛṇābhyām |
सऋणाभ्यः
saṛṇābhyaḥ |
| Genitive |
सऋणायाः
saṛṇāyāḥ |
सऋणयोः
saṛṇayoḥ |
सऋणानाम्
saṛṇānām |
| Locative |
सऋणायाम्
saṛṇāyām |
सऋणयोः
saṛṇayoḥ |
सऋणासु
saṛṇāsu |