| Singular | Dual | Plural | |
| Nominativo |
सऋणा
saṛṇā |
सऋणे
saṛṇe |
सऋणाः
saṛṇāḥ |
| Vocativo |
सऋणे
saṛṇe |
सऋणे
saṛṇe |
सऋणाः
saṛṇāḥ |
| Acusativo |
सऋणाम्
saṛṇām |
सऋणे
saṛṇe |
सऋणाः
saṛṇāḥ |
| Instrumental |
सऋणया
saṛṇayā |
सऋणाभ्याम्
saṛṇābhyām |
सऋणाभिः
saṛṇābhiḥ |
| Dativo |
सऋणायै
saṛṇāyai |
सऋणाभ्याम्
saṛṇābhyām |
सऋणाभ्यः
saṛṇābhyaḥ |
| Ablativo |
सऋणायाः
saṛṇāyāḥ |
सऋणाभ्याम्
saṛṇābhyām |
सऋणाभ्यः
saṛṇābhyaḥ |
| Genitivo |
सऋणायाः
saṛṇāyāḥ |
सऋणयोः
saṛṇayoḥ |
सऋणानाम्
saṛṇānām |
| Locativo |
सऋणायाम्
saṛṇāyām |
सऋणयोः
saṛṇayoḥ |
सऋणासु
saṛṇāsu |