Singular | Dual | Plural | |
Nominativo |
सऋणा
saṛṇā |
सऋणे
saṛṇe |
सऋणाः
saṛṇāḥ |
Vocativo |
सऋणे
saṛṇe |
सऋणे
saṛṇe |
सऋणाः
saṛṇāḥ |
Acusativo |
सऋणाम्
saṛṇām |
सऋणे
saṛṇe |
सऋणाः
saṛṇāḥ |
Instrumental |
सऋणया
saṛṇayā |
सऋणाभ्याम्
saṛṇābhyām |
सऋणाभिः
saṛṇābhiḥ |
Dativo |
सऋणायै
saṛṇāyai |
सऋणाभ्याम्
saṛṇābhyām |
सऋणाभ्यः
saṛṇābhyaḥ |
Ablativo |
सऋणायाः
saṛṇāyāḥ |
सऋणाभ्याम्
saṛṇābhyām |
सऋणाभ्यः
saṛṇābhyaḥ |
Genitivo |
सऋणायाः
saṛṇāyāḥ |
सऋणयोः
saṛṇayoḥ |
सऋणानाम्
saṛṇānām |
Locativo |
सऋणायाम्
saṛṇāyām |
सऋणयोः
saṛṇayoḥ |
सऋणासु
saṛṇāsu |