Sanskrit tools

Sanskrit declension


Declension of सऋषिक saṛṣika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सऋषिकम् saṛṣikam
सऋषिके saṛṣike
सऋषिकाणि saṛṣikāṇi
Vocative सऋषिक saṛṣika
सऋषिके saṛṣike
सऋषिकाणि saṛṣikāṇi
Accusative सऋषिकम् saṛṣikam
सऋषिके saṛṣike
सऋषिकाणि saṛṣikāṇi
Instrumental सऋषिकेण saṛṣikeṇa
सऋषिकाभ्याम् saṛṣikābhyām
सऋषिकैः saṛṣikaiḥ
Dative सऋषिकाय saṛṣikāya
सऋषिकाभ्याम् saṛṣikābhyām
सऋषिकेभ्यः saṛṣikebhyaḥ
Ablative सऋषिकात् saṛṣikāt
सऋषिकाभ्याम् saṛṣikābhyām
सऋषिकेभ्यः saṛṣikebhyaḥ
Genitive सऋषिकस्य saṛṣikasya
सऋषिकयोः saṛṣikayoḥ
सऋषिकाणाम् saṛṣikāṇām
Locative सऋषिके saṛṣike
सऋषिकयोः saṛṣikayoḥ
सऋषिकेषु saṛṣikeṣu