| Singular | Dual | Plural | |
| Nominative |
सऋषिकम्
saṛṣikam |
सऋषिके
saṛṣike |
सऋषिकाणि
saṛṣikāṇi |
| Vocative |
सऋषिक
saṛṣika |
सऋषिके
saṛṣike |
सऋषिकाणि
saṛṣikāṇi |
| Accusative |
सऋषिकम्
saṛṣikam |
सऋषिके
saṛṣike |
सऋषिकाणि
saṛṣikāṇi |
| Instrumental |
सऋषिकेण
saṛṣikeṇa |
सऋषिकाभ्याम्
saṛṣikābhyām |
सऋषिकैः
saṛṣikaiḥ |
| Dative |
सऋषिकाय
saṛṣikāya |
सऋषिकाभ्याम्
saṛṣikābhyām |
सऋषिकेभ्यः
saṛṣikebhyaḥ |
| Ablative |
सऋषिकात्
saṛṣikāt |
सऋषिकाभ्याम्
saṛṣikābhyām |
सऋषिकेभ्यः
saṛṣikebhyaḥ |
| Genitive |
सऋषिकस्य
saṛṣikasya |
सऋषिकयोः
saṛṣikayoḥ |
सऋषिकाणाम्
saṛṣikāṇām |
| Locative |
सऋषिके
saṛṣike |
सऋषिकयोः
saṛṣikayoḥ |
सऋषिकेषु
saṛṣikeṣu |