Singular | Dual | Plural | |
Nominativo |
सऋषिकम्
saṛṣikam |
सऋषिके
saṛṣike |
सऋषिकाणि
saṛṣikāṇi |
Vocativo |
सऋषिक
saṛṣika |
सऋषिके
saṛṣike |
सऋषिकाणि
saṛṣikāṇi |
Acusativo |
सऋषिकम्
saṛṣikam |
सऋषिके
saṛṣike |
सऋषिकाणि
saṛṣikāṇi |
Instrumental |
सऋषिकेण
saṛṣikeṇa |
सऋषिकाभ्याम्
saṛṣikābhyām |
सऋषिकैः
saṛṣikaiḥ |
Dativo |
सऋषिकाय
saṛṣikāya |
सऋषिकाभ्याम्
saṛṣikābhyām |
सऋषिकेभ्यः
saṛṣikebhyaḥ |
Ablativo |
सऋषिकात्
saṛṣikāt |
सऋषिकाभ्याम्
saṛṣikābhyām |
सऋषिकेभ्यः
saṛṣikebhyaḥ |
Genitivo |
सऋषिकस्य
saṛṣikasya |
सऋषिकयोः
saṛṣikayoḥ |
सऋषिकाणाम्
saṛṣikāṇām |
Locativo |
सऋषिके
saṛṣike |
सऋषिकयोः
saṛṣikayoḥ |
सऋषिकेषु
saṛṣikeṣu |