Herramientas de sánscrito

Declinación del sánscrito


Declinación de सऋषिक saṛṣika, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सऋषिकम् saṛṣikam
सऋषिके saṛṣike
सऋषिकाणि saṛṣikāṇi
Vocativo सऋषिक saṛṣika
सऋषिके saṛṣike
सऋषिकाणि saṛṣikāṇi
Acusativo सऋषिकम् saṛṣikam
सऋषिके saṛṣike
सऋषिकाणि saṛṣikāṇi
Instrumental सऋषिकेण saṛṣikeṇa
सऋषिकाभ्याम् saṛṣikābhyām
सऋषिकैः saṛṣikaiḥ
Dativo सऋषिकाय saṛṣikāya
सऋषिकाभ्याम् saṛṣikābhyām
सऋषिकेभ्यः saṛṣikebhyaḥ
Ablativo सऋषिकात् saṛṣikāt
सऋषिकाभ्याम् saṛṣikābhyām
सऋषिकेभ्यः saṛṣikebhyaḥ
Genitivo सऋषिकस्य saṛṣikasya
सऋषिकयोः saṛṣikayoḥ
सऋषिकाणाम् saṛṣikāṇām
Locativo सऋषिके saṛṣike
सऋषिकयोः saṛṣikayoḥ
सऋषिकेषु saṛṣikeṣu