| Singular | Dual | Plural | |
| Nominative |
संयत्
saṁyat |
संयती
saṁyatī |
संयन्ति
saṁyanti |
| Vocative |
संयत्
saṁyat |
संयती
saṁyatī |
संयन्ति
saṁyanti |
| Accusative |
संयत्
saṁyat |
संयती
saṁyatī |
संयन्ति
saṁyanti |
| Instrumental |
संयता
saṁyatā |
संयद्भ्याम्
saṁyadbhyām |
संयद्भिः
saṁyadbhiḥ |
| Dative |
संयते
saṁyate |
संयद्भ्याम्
saṁyadbhyām |
संयद्भ्यः
saṁyadbhyaḥ |
| Ablative |
संयतः
saṁyataḥ |
संयद्भ्याम्
saṁyadbhyām |
संयद्भ्यः
saṁyadbhyaḥ |
| Genitive |
संयतः
saṁyataḥ |
संयतोः
saṁyatoḥ |
संयताम्
saṁyatām |
| Locative |
संयति
saṁyati |
संयतोः
saṁyatoḥ |
संयत्सु
saṁyatsu |