Sanskrit tools

Sanskrit declension


Declension of संयत् saṁyat, n.

Reference(s): Müller p. 86, §190 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative संयत् saṁyat
संयती saṁyatī
संयन्ति saṁyanti
Vocative संयत् saṁyat
संयती saṁyatī
संयन्ति saṁyanti
Accusative संयत् saṁyat
संयती saṁyatī
संयन्ति saṁyanti
Instrumental संयता saṁyatā
संयद्भ्याम् saṁyadbhyām
संयद्भिः saṁyadbhiḥ
Dative संयते saṁyate
संयद्भ्याम् saṁyadbhyām
संयद्भ्यः saṁyadbhyaḥ
Ablative संयतः saṁyataḥ
संयद्भ्याम् saṁyadbhyām
संयद्भ्यः saṁyadbhyaḥ
Genitive संयतः saṁyataḥ
संयतोः saṁyatoḥ
संयताम् saṁyatām
Locative संयति saṁyati
संयतोः saṁyatoḥ
संयत्सु saṁyatsu