Singular | Dual | Plural | |
Nominativo |
संयत्
saṁyat |
संयती
saṁyatī |
संयन्ति
saṁyanti |
Vocativo |
संयत्
saṁyat |
संयती
saṁyatī |
संयन्ति
saṁyanti |
Acusativo |
संयत्
saṁyat |
संयती
saṁyatī |
संयन्ति
saṁyanti |
Instrumental |
संयता
saṁyatā |
संयद्भ्याम्
saṁyadbhyām |
संयद्भिः
saṁyadbhiḥ |
Dativo |
संयते
saṁyate |
संयद्भ्याम्
saṁyadbhyām |
संयद्भ्यः
saṁyadbhyaḥ |
Ablativo |
संयतः
saṁyataḥ |
संयद्भ्याम्
saṁyadbhyām |
संयद्भ्यः
saṁyadbhyaḥ |
Genitivo |
संयतः
saṁyataḥ |
संयतोः
saṁyatoḥ |
संयताम्
saṁyatām |
Locativo |
संयति
saṁyati |
संयतोः
saṁyatoḥ |
संयत्सु
saṁyatsu |