| Singular | Dual | Plural | |
| Nominativo |
संयत्
saṁyat |
संयती
saṁyatī |
संयन्ति
saṁyanti |
| Vocativo |
संयत्
saṁyat |
संयती
saṁyatī |
संयन्ति
saṁyanti |
| Acusativo |
संयत्
saṁyat |
संयती
saṁyatī |
संयन्ति
saṁyanti |
| Instrumental |
संयता
saṁyatā |
संयद्भ्याम्
saṁyadbhyām |
संयद्भिः
saṁyadbhiḥ |
| Dativo |
संयते
saṁyate |
संयद्भ्याम्
saṁyadbhyām |
संयद्भ्यः
saṁyadbhyaḥ |
| Ablativo |
संयतः
saṁyataḥ |
संयद्भ्याम्
saṁyadbhyām |
संयद्भ्यः
saṁyadbhyaḥ |
| Genitivo |
संयतः
saṁyataḥ |
संयतोः
saṁyatoḥ |
संयताम्
saṁyatām |
| Locativo |
संयति
saṁyati |
संयतोः
saṁyatoḥ |
संयत्सु
saṁyatsu |