Sanskrit tools

Sanskrit declension


Declension of संयत्त saṁyatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयत्तः saṁyattaḥ
संयत्तौ saṁyattau
संयत्ताः saṁyattāḥ
Vocative संयत्त saṁyatta
संयत्तौ saṁyattau
संयत्ताः saṁyattāḥ
Accusative संयत्तम् saṁyattam
संयत्तौ saṁyattau
संयत्तान् saṁyattān
Instrumental संयत्तेन saṁyattena
संयत्ताभ्याम् saṁyattābhyām
संयत्तैः saṁyattaiḥ
Dative संयत्ताय saṁyattāya
संयत्ताभ्याम् saṁyattābhyām
संयत्तेभ्यः saṁyattebhyaḥ
Ablative संयत्तात् saṁyattāt
संयत्ताभ्याम् saṁyattābhyām
संयत्तेभ्यः saṁyattebhyaḥ
Genitive संयत्तस्य saṁyattasya
संयत्तयोः saṁyattayoḥ
संयत्तानाम् saṁyattānām
Locative संयत्ते saṁyatte
संयत्तयोः saṁyattayoḥ
संयत्तेषु saṁyatteṣu