Singular | Dual | Plural | |
Nominativo |
संयत्तः
saṁyattaḥ |
संयत्तौ
saṁyattau |
संयत्ताः
saṁyattāḥ |
Vocativo |
संयत्त
saṁyatta |
संयत्तौ
saṁyattau |
संयत्ताः
saṁyattāḥ |
Acusativo |
संयत्तम्
saṁyattam |
संयत्तौ
saṁyattau |
संयत्तान्
saṁyattān |
Instrumental |
संयत्तेन
saṁyattena |
संयत्ताभ्याम्
saṁyattābhyām |
संयत्तैः
saṁyattaiḥ |
Dativo |
संयत्ताय
saṁyattāya |
संयत्ताभ्याम्
saṁyattābhyām |
संयत्तेभ्यः
saṁyattebhyaḥ |
Ablativo |
संयत्तात्
saṁyattāt |
संयत्ताभ्याम्
saṁyattābhyām |
संयत्तेभ्यः
saṁyattebhyaḥ |
Genitivo |
संयत्तस्य
saṁyattasya |
संयत्तयोः
saṁyattayoḥ |
संयत्तानाम्
saṁyattānām |
Locativo |
संयत्ते
saṁyatte |
संयत्तयोः
saṁyattayoḥ |
संयत्तेषु
saṁyatteṣu |