Herramientas de sánscrito

Declinación del sánscrito


Declinación de संयत्त saṁyatta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo संयत्तः saṁyattaḥ
संयत्तौ saṁyattau
संयत्ताः saṁyattāḥ
Vocativo संयत्त saṁyatta
संयत्तौ saṁyattau
संयत्ताः saṁyattāḥ
Acusativo संयत्तम् saṁyattam
संयत्तौ saṁyattau
संयत्तान् saṁyattān
Instrumental संयत्तेन saṁyattena
संयत्ताभ्याम् saṁyattābhyām
संयत्तैः saṁyattaiḥ
Dativo संयत्ताय saṁyattāya
संयत्ताभ्याम् saṁyattābhyām
संयत्तेभ्यः saṁyattebhyaḥ
Ablativo संयत्तात् saṁyattāt
संयत्ताभ्याम् saṁyattābhyām
संयत्तेभ्यः saṁyattebhyaḥ
Genitivo संयत्तस्य saṁyattasya
संयत्तयोः saṁyattayoḥ
संयत्तानाम् saṁyattānām
Locativo संयत्ते saṁyatte
संयत्तयोः saṁyattayoḥ
संयत्तेषु saṁyatteṣu