Singular | Dual | Plural | |
Nominative |
संयद्वसु
saṁyadvasu |
संयद्वसुनी
saṁyadvasunī |
संयद्वसूनि
saṁyadvasūni |
Vocative |
संयद्वसो
saṁyadvaso संयद्वसु saṁyadvasu |
संयद्वसुनी
saṁyadvasunī |
संयद्वसूनि
saṁyadvasūni |
Accusative |
संयद्वसु
saṁyadvasu |
संयद्वसुनी
saṁyadvasunī |
संयद्वसूनि
saṁyadvasūni |
Instrumental |
संयद्वसुना
saṁyadvasunā |
संयद्वसुभ्याम्
saṁyadvasubhyām |
संयद्वसुभिः
saṁyadvasubhiḥ |
Dative |
संयद्वसुने
saṁyadvasune |
संयद्वसुभ्याम्
saṁyadvasubhyām |
संयद्वसुभ्यः
saṁyadvasubhyaḥ |
Ablative |
संयद्वसुनः
saṁyadvasunaḥ |
संयद्वसुभ्याम्
saṁyadvasubhyām |
संयद्वसुभ्यः
saṁyadvasubhyaḥ |
Genitive |
संयद्वसुनः
saṁyadvasunaḥ |
संयद्वसुनोः
saṁyadvasunoḥ |
संयद्वसूनाम्
saṁyadvasūnām |
Locative |
संयद्वसुनि
saṁyadvasuni |
संयद्वसुनोः
saṁyadvasunoḥ |
संयद्वसुषु
saṁyadvasuṣu |