Sanskrit tools

Sanskrit declension


Declension of संयद्वसु saṁyadvasu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयद्वसु saṁyadvasu
संयद्वसुनी saṁyadvasunī
संयद्वसूनि saṁyadvasūni
Vocative संयद्वसो saṁyadvaso
संयद्वसु saṁyadvasu
संयद्वसुनी saṁyadvasunī
संयद्वसूनि saṁyadvasūni
Accusative संयद्वसु saṁyadvasu
संयद्वसुनी saṁyadvasunī
संयद्वसूनि saṁyadvasūni
Instrumental संयद्वसुना saṁyadvasunā
संयद्वसुभ्याम् saṁyadvasubhyām
संयद्वसुभिः saṁyadvasubhiḥ
Dative संयद्वसुने saṁyadvasune
संयद्वसुभ्याम् saṁyadvasubhyām
संयद्वसुभ्यः saṁyadvasubhyaḥ
Ablative संयद्वसुनः saṁyadvasunaḥ
संयद्वसुभ्याम् saṁyadvasubhyām
संयद्वसुभ्यः saṁyadvasubhyaḥ
Genitive संयद्वसुनः saṁyadvasunaḥ
संयद्वसुनोः saṁyadvasunoḥ
संयद्वसूनाम् saṁyadvasūnām
Locative संयद्वसुनि saṁyadvasuni
संयद्वसुनोः saṁyadvasunoḥ
संयद्वसुषु saṁyadvasuṣu