| Singular | Dual | Plural | |
| Nominativo |
संयद्वसु
saṁyadvasu |
संयद्वसुनी
saṁyadvasunī |
संयद्वसूनि
saṁyadvasūni |
| Vocativo |
संयद्वसो
saṁyadvaso संयद्वसु saṁyadvasu |
संयद्वसुनी
saṁyadvasunī |
संयद्वसूनि
saṁyadvasūni |
| Acusativo |
संयद्वसु
saṁyadvasu |
संयद्वसुनी
saṁyadvasunī |
संयद्वसूनि
saṁyadvasūni |
| Instrumental |
संयद्वसुना
saṁyadvasunā |
संयद्वसुभ्याम्
saṁyadvasubhyām |
संयद्वसुभिः
saṁyadvasubhiḥ |
| Dativo |
संयद्वसुने
saṁyadvasune |
संयद्वसुभ्याम्
saṁyadvasubhyām |
संयद्वसुभ्यः
saṁyadvasubhyaḥ |
| Ablativo |
संयद्वसुनः
saṁyadvasunaḥ |
संयद्वसुभ्याम्
saṁyadvasubhyām |
संयद्वसुभ्यः
saṁyadvasubhyaḥ |
| Genitivo |
संयद्वसुनः
saṁyadvasunaḥ |
संयद्वसुनोः
saṁyadvasunoḥ |
संयद्वसूनाम्
saṁyadvasūnām |
| Locativo |
संयद्वसुनि
saṁyadvasuni |
संयद्वसुनोः
saṁyadvasunoḥ |
संयद्वसुषु
saṁyadvasuṣu |