Singular | Dual | Plural | |
Nominativo |
संयद्वसु
saṁyadvasu |
संयद्वसुनी
saṁyadvasunī |
संयद्वसूनि
saṁyadvasūni |
Vocativo |
संयद्वसो
saṁyadvaso संयद्वसु saṁyadvasu |
संयद्वसुनी
saṁyadvasunī |
संयद्वसूनि
saṁyadvasūni |
Acusativo |
संयद्वसु
saṁyadvasu |
संयद्वसुनी
saṁyadvasunī |
संयद्वसूनि
saṁyadvasūni |
Instrumental |
संयद्वसुना
saṁyadvasunā |
संयद्वसुभ्याम्
saṁyadvasubhyām |
संयद्वसुभिः
saṁyadvasubhiḥ |
Dativo |
संयद्वसुने
saṁyadvasune |
संयद्वसुभ्याम्
saṁyadvasubhyām |
संयद्वसुभ्यः
saṁyadvasubhyaḥ |
Ablativo |
संयद्वसुनः
saṁyadvasunaḥ |
संयद्वसुभ्याम्
saṁyadvasubhyām |
संयद्वसुभ्यः
saṁyadvasubhyaḥ |
Genitivo |
संयद्वसुनः
saṁyadvasunaḥ |
संयद्वसुनोः
saṁyadvasunoḥ |
संयद्वसूनाम्
saṁyadvasūnām |
Locativo |
संयद्वसुनि
saṁyadvasuni |
संयद्वसुनोः
saṁyadvasunoḥ |
संयद्वसुषु
saṁyadvasuṣu |