Herramientas de sánscrito

Declinación del sánscrito


Declinación de संयद्वसु saṁyadvasu, n.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo संयद्वसु saṁyadvasu
संयद्वसुनी saṁyadvasunī
संयद्वसूनि saṁyadvasūni
Vocativo संयद्वसो saṁyadvaso
संयद्वसु saṁyadvasu
संयद्वसुनी saṁyadvasunī
संयद्वसूनि saṁyadvasūni
Acusativo संयद्वसु saṁyadvasu
संयद्वसुनी saṁyadvasunī
संयद्वसूनि saṁyadvasūni
Instrumental संयद्वसुना saṁyadvasunā
संयद्वसुभ्याम् saṁyadvasubhyām
संयद्वसुभिः saṁyadvasubhiḥ
Dativo संयद्वसुने saṁyadvasune
संयद्वसुभ्याम् saṁyadvasubhyām
संयद्वसुभ्यः saṁyadvasubhyaḥ
Ablativo संयद्वसुनः saṁyadvasunaḥ
संयद्वसुभ्याम् saṁyadvasubhyām
संयद्वसुभ्यः saṁyadvasubhyaḥ
Genitivo संयद्वसुनः saṁyadvasunaḥ
संयद्वसुनोः saṁyadvasunoḥ
संयद्वसूनाम् saṁyadvasūnām
Locativo संयद्वसुनि saṁyadvasuni
संयद्वसुनोः saṁyadvasunoḥ
संयद्वसुषु saṁyadvasuṣu