| Singular | Dual | Plural |
Nominative |
संयद्वामा
saṁyadvāmā
|
संयद्वामे
saṁyadvāme
|
संयद्वामाः
saṁyadvāmāḥ
|
Vocative |
संयद्वामे
saṁyadvāme
|
संयद्वामे
saṁyadvāme
|
संयद्वामाः
saṁyadvāmāḥ
|
Accusative |
संयद्वामाम्
saṁyadvāmām
|
संयद्वामे
saṁyadvāme
|
संयद्वामाः
saṁyadvāmāḥ
|
Instrumental |
संयद्वामया
saṁyadvāmayā
|
संयद्वामाभ्याम्
saṁyadvāmābhyām
|
संयद्वामाभिः
saṁyadvāmābhiḥ
|
Dative |
संयद्वामायै
saṁyadvāmāyai
|
संयद्वामाभ्याम्
saṁyadvāmābhyām
|
संयद्वामाभ्यः
saṁyadvāmābhyaḥ
|
Ablative |
संयद्वामायाः
saṁyadvāmāyāḥ
|
संयद्वामाभ्याम्
saṁyadvāmābhyām
|
संयद्वामाभ्यः
saṁyadvāmābhyaḥ
|
Genitive |
संयद्वामायाः
saṁyadvāmāyāḥ
|
संयद्वामयोः
saṁyadvāmayoḥ
|
संयद्वामानाम्
saṁyadvāmānām
|
Locative |
संयद्वामायाम्
saṁyadvāmāyām
|
संयद्वामयोः
saṁyadvāmayoḥ
|
संयद्वामासु
saṁyadvāmāsu
|