Sanskrit tools

Sanskrit declension


Declension of संयद्वामा saṁyadvāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयद्वामा saṁyadvāmā
संयद्वामे saṁyadvāme
संयद्वामाः saṁyadvāmāḥ
Vocative संयद्वामे saṁyadvāme
संयद्वामे saṁyadvāme
संयद्वामाः saṁyadvāmāḥ
Accusative संयद्वामाम् saṁyadvāmām
संयद्वामे saṁyadvāme
संयद्वामाः saṁyadvāmāḥ
Instrumental संयद्वामया saṁyadvāmayā
संयद्वामाभ्याम् saṁyadvāmābhyām
संयद्वामाभिः saṁyadvāmābhiḥ
Dative संयद्वामायै saṁyadvāmāyai
संयद्वामाभ्याम् saṁyadvāmābhyām
संयद्वामाभ्यः saṁyadvāmābhyaḥ
Ablative संयद्वामायाः saṁyadvāmāyāḥ
संयद्वामाभ्याम् saṁyadvāmābhyām
संयद्वामाभ्यः saṁyadvāmābhyaḥ
Genitive संयद्वामायाः saṁyadvāmāyāḥ
संयद्वामयोः saṁyadvāmayoḥ
संयद्वामानाम् saṁyadvāmānām
Locative संयद्वामायाम् saṁyadvāmāyām
संयद्वामयोः saṁyadvāmayoḥ
संयद्वामासु saṁyadvāmāsu