Herramientas de sánscrito

Declinación del sánscrito


Declinación de संयद्वामा saṁyadvāmā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo संयद्वामा saṁyadvāmā
संयद्वामे saṁyadvāme
संयद्वामाः saṁyadvāmāḥ
Vocativo संयद्वामे saṁyadvāme
संयद्वामे saṁyadvāme
संयद्वामाः saṁyadvāmāḥ
Acusativo संयद्वामाम् saṁyadvāmām
संयद्वामे saṁyadvāme
संयद्वामाः saṁyadvāmāḥ
Instrumental संयद्वामया saṁyadvāmayā
संयद्वामाभ्याम् saṁyadvāmābhyām
संयद्वामाभिः saṁyadvāmābhiḥ
Dativo संयद्वामायै saṁyadvāmāyai
संयद्वामाभ्याम् saṁyadvāmābhyām
संयद्वामाभ्यः saṁyadvāmābhyaḥ
Ablativo संयद्वामायाः saṁyadvāmāyāḥ
संयद्वामाभ्याम् saṁyadvāmābhyām
संयद्वामाभ्यः saṁyadvāmābhyaḥ
Genitivo संयद्वामायाः saṁyadvāmāyāḥ
संयद्वामयोः saṁyadvāmayoḥ
संयद्वामानाम् saṁyadvāmānām
Locativo संयद्वामायाम् saṁyadvāmāyām
संयद्वामयोः saṁyadvāmayoḥ
संयद्वामासु saṁyadvāmāsu