| Singular | Dual | Plural |
Nominativo |
संयद्वामा
saṁyadvāmā
|
संयद्वामे
saṁyadvāme
|
संयद्वामाः
saṁyadvāmāḥ
|
Vocativo |
संयद्वामे
saṁyadvāme
|
संयद्वामे
saṁyadvāme
|
संयद्वामाः
saṁyadvāmāḥ
|
Acusativo |
संयद्वामाम्
saṁyadvāmām
|
संयद्वामे
saṁyadvāme
|
संयद्वामाः
saṁyadvāmāḥ
|
Instrumental |
संयद्वामया
saṁyadvāmayā
|
संयद्वामाभ्याम्
saṁyadvāmābhyām
|
संयद्वामाभिः
saṁyadvāmābhiḥ
|
Dativo |
संयद्वामायै
saṁyadvāmāyai
|
संयद्वामाभ्याम्
saṁyadvāmābhyām
|
संयद्वामाभ्यः
saṁyadvāmābhyaḥ
|
Ablativo |
संयद्वामायाः
saṁyadvāmāyāḥ
|
संयद्वामाभ्याम्
saṁyadvāmābhyām
|
संयद्वामाभ्यः
saṁyadvāmābhyaḥ
|
Genitivo |
संयद्वामायाः
saṁyadvāmāyāḥ
|
संयद्वामयोः
saṁyadvāmayoḥ
|
संयद्वामानाम्
saṁyadvāmānām
|
Locativo |
संयद्वामायाम्
saṁyadvāmāyām
|
संयद्वामयोः
saṁyadvāmayoḥ
|
संयद्वामासु
saṁyadvāmāsu
|