Sanskrit tools

Sanskrit declension


Declension of संयतमानसा saṁyatamānasā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयतमानसा saṁyatamānasā
संयतमानसे saṁyatamānase
संयतमानसाः saṁyatamānasāḥ
Vocative संयतमानसे saṁyatamānase
संयतमानसे saṁyatamānase
संयतमानसाः saṁyatamānasāḥ
Accusative संयतमानसाम् saṁyatamānasām
संयतमानसे saṁyatamānase
संयतमानसाः saṁyatamānasāḥ
Instrumental संयतमानसया saṁyatamānasayā
संयतमानसाभ्याम् saṁyatamānasābhyām
संयतमानसाभिः saṁyatamānasābhiḥ
Dative संयतमानसायै saṁyatamānasāyai
संयतमानसाभ्याम् saṁyatamānasābhyām
संयतमानसाभ्यः saṁyatamānasābhyaḥ
Ablative संयतमानसायाः saṁyatamānasāyāḥ
संयतमानसाभ्याम् saṁyatamānasābhyām
संयतमानसाभ्यः saṁyatamānasābhyaḥ
Genitive संयतमानसायाः saṁyatamānasāyāḥ
संयतमानसयोः saṁyatamānasayoḥ
संयतमानसानाम् saṁyatamānasānām
Locative संयतमानसायाम् saṁyatamānasāyām
संयतमानसयोः saṁyatamānasayoḥ
संयतमानसासु saṁyatamānasāsu